पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(Kaamanaa - Kumaari)

RADHA GUPTA, SUMAN AGARWAL & VIPIN KUMAR

Index

Kaamanaa - Kaampilya  (Kaamanaa/desire,  Kaamaruupa, Kaamaakshi, Kaamaakhyaa, Kaameshwari, Kaamodaa, Kaampilya etc.)   

Kaampilya - Kaartaveerya (Kaampilya, Kaamboja, Kaayastha, Kaayaavarohana, Kaarana/cause, Kaaru, Kaaruusha, Kaartaveerya etc.)

Kaartaveerya - Kaartikeya  (Kaartaveerya, Kaartika, Kaartikeya etc.)  

Kaartikeya - Kaarshni  ( Kaartikeya, Kaarpaasa/cotton, Kaarya/action etc.)  

Kaala - Kaalaa  (Kaala/time )  

Kaalaa - Kaalanaabha ( Kaalakaa, Kaalakuuta, Kaalakeya, Kaalachakra, Kaalanjara, Kaalanaabha etc.)

Kaalanaabha - Kaalaraatri  (Kaalanemi, Kaalabhairava, Kaalayavana, Kaalaraatri etc. )    

Kaalaraatri - Kaalindi ( Kaalasuutra, Kaalaagni, Kaalikaa, Kaalindi etc.)     

Kaalindi - Kaavya  (kaaliya, Kaali, Kaaleya, Kaaveri, Kaavya etc. )

Kaavya - Kaashmeera  ( Kaavya, Kaasha, Kashiraaja, Kaashi etc. )  

Kaashmeera - Kaasaara  ( Kaashmeera, Kaashya, Kaashyapa, Kaashthaa, Kaashtheelaa etc.)  

Kimdama - Kiraata (Kitava/gamble, Kinnara, Kimpurusa, Kiraata etc.)   

Kirichakra - Keertimati (Kireeta, Kishkindhaa, Keekata, Keeta, Keerti etc.)

Keertimati - Kuksheyu (Keertimaan, Keertimukha, Kukkuta/hen, Kukshi/belly etc.)    

Kukhandikaa - Kutilaaksha   (Kumkuma, Kuja/mars, Kujambha, Kunjara/elephant, Kutilaa etc.)   

Kutilaaksha - Kundala  (Kutumba, Kuthaara, Kunda, Kundala/earring etc.)  

Kundalaa - Kunda  ( Kundalini, Kundina, Kutupa, Kutsa, Kunti, Kuntee etc. )    

Kunda - Kubera  ( Kunda, Kundana/gold, Kubera etc.)   

Kubera - Kumaari (Kubjaa, Kubjaamraka, Kumaara, Kumaari etc. )

 

 

उशिगसि कविः  - वाजसनेयि संहिता ५.३२, तैसं ..., मै ..१२ ब्रह्माण्डपुराणम् १.२.१२.२७, वायुपुराणम् २९.२६ अनुसारेण एषः वाक्यः पोतासंज्ञकस्य ऋत्विजस्य धिष्ण्या हेतु अस्ति। उशिज शब्दोपरि टिप्पणी पठनीयः अस्ति। संक्षेपेण, उशिक् शब्दः कामनाअर्थे भवति। कामनापूर्तिः कवि अवस्थायां भवितुं शक्यते। ), वायपुराणे  २३.२०५/१.२३.१९३ एवं शिवपुराणे ३.५.३४ उशिक् एवं कवि मध्ये अतिरिक्तानां द्वयानां चरणानां उल्लेखमपि अस्ति उशिक्, बृहदुक्थः, देवलः, कविः। बृहदुक्थ अर्थात् प्राणानां बृहत् जागरणं। देवलः अर्थात् दैवोपरि शासनम्। तदा कविः स्थितिः पुरुषार्थस्य भवितुं शक्यते। ऋग्वेदे १.१.५ कथनमस्ति अग्निर्होता कविक्रतुः इति। कामनापरकयज्ञस्य संज्ञा क्रतुः भवति। अत्र कविक्रतुः शब्देन संकेतमस्ति यत् क्रतोः साफल्यं तदैव भविष्यति यदा अयं कविप्रकारस्य भविष्यति।

कविः कः भवति, अस्मिन् संदर्भे भागवत पुराणे ११.२.३३   निमि राजा भागवतधर्मान् विषये पृच्छति एवं कविसंज्ञकः अवधूतः एवं कथति -  

ये वै भगवता प्रोक्ता उपाया ह्यात्मलब्धये ।

 अञ्जः पुंसामविदुषां विद्धि भागवतान् हि तान् ॥ ३४ ॥.

 ब्रह्माण्डपुराणे ३.४.१.५१ कवेः भार्या भूतिः अस्ति एवं पुत्रः भौत्य मनुः अस्ति। अत्र भूतिशब्दः भूतशब्दस्य सूक्ष्मरूपं प्रतीयते। यदा स्थूलभूतः भविष्यति, तदा अयं भारभूतः भविष्यति। यदा सूक्ष्मभूतः भविष्यति, तदा भारभूतिः तीर्थः भविष्यति।  

 ऋग्वेदे २.३७ द्रविणोदा देवस्य उल्लेखं अस्ति यः होता, पोता एवं नेष्ट्रा ऋत्विग्भ्यः सोमं पिबति। द्रविणोदा एवं धनदशब्दयोः किं सम्बन्धमस्ति, अयं अन्वेषणीयः।

 

अथर्ववेद ८.१ में कुबेर विराज~ वाक् रूपी गौ का वत्स बनता है और गौ से तिरोधान विद्या का दोहन करता है । तैत्तिरीय आरण्य १.३१ में वैश्रवण यज्ञ के मन्त्र दिये गए हैं जिनमें कुबेर से प्रार्थना की गई है कि वह हमारे सपत्नों को , जो शुद्ध आप: रूपी प्राणों को खा जाते हैं, तिरोहित करे । ऐसा प्रतीत होता है कि यह तिरोधान विद्या चेतना को अन्तर्मुखी करना है । चेतना को अन्तर्मुखी करने के फलस्वरूप कुबेर को नौ निधियां प्राप्त हो जाती हैं, मन के अनुरूप चलने वाला पुष्पक विमान प्राप्त होता है । लेकिन कुबेर के राजसिक योग के फलस्वरूप जो सिद्धियां और निधियां प्राप्त होती हैं, उनका हरण रावण रूपी तामसी शक्तियां भी कर सकती हैं। और यदि साधना ऊर्ध्वमुखी हो जाए तो देवशक्तियां भी कर सकती हैं। - डा. फतहसिंह

 स्त्रिय: सतीस्तां उ मे पुंस आहु: पश्यदक्षण्वान् न वि चेतदन्ध: । - ऋ.१.१६४.१६

          वास्तव में, जैसा कि सांख्य ग्रन्थों में कहा गया है , स्त्री(प्रकृति) पुरुष के चारों ओर ऐसा जाल बिछा देती है कि वह अपने को पूर्णतया भूल जाता है और प्रकृति को ही आत्मरूप समझने लगता है । ऋग्वेद में इसी बात को बतलाते हुए कहा गया है कि इस प्रकार के भ्रान्तिपूर्ण ज्ञान को रखने वाला पुत्र 'कवि' है , और इसको सविशेष जानने वाला तो 'पिता का भी पिता' है -

कविर्य: पुत्र: स ईमा चिकेत यस्ता विजानात् स पितुष्पितासत् - ऋ. १.१६४.१६

          यह 'पिता का पिता' आत्मा का वही शुद्ध, बुद्ध और चित् स्वरूप है जिसमें उक्त सारा द्वन्द्व, द्वैत अथवा अनेकत्व विलीन हो जाता है - न वहां शक्ति( वाक्) रहती है, न उसका वह पुत्र(कवि) । वे न जाने कहां समा जाते हैं ।

          यहां यह कहने की आवश्यकता नहीं कि यह पिता कवि वही अद्वैत तथा अमूर्त आत्मा अथवा ब्रह्म है जिसका उल्लेख प्रारम्भ में उद्धृत वेदमन्त्रों तथा श्रीमद् भगवद्गीता के 'कविं पुराणम्' आदि में मिलता है । इसी कवि का मूर्तरूप दूसरा 'कवि' है जो 'वाक्' के साथ व्यावहारिक जगत् में द्वैत सत्ता के रूप में रहता है । पहला अव्यक्त है तो दूसरा व्यक्त, दूसरा पहले का संप्रसरण मात्र है । अतः पहले 'कवि' की व्युत्पत्ति 'कु' धातु से मानी जाती है और दूसरे की 'कु' के संप्रसरण 'कव' धातु से ( उणादि कोश ४.१३८) । दोनों कवियों के स्वरूपों में जिस प्रकार भिन्नता है, उसी प्रकार दोनों की धातु के अर्थों में भी । 'कु' का प्रयोग 'शब्द' के लिए होता है, जिसका अर्थ इस प्रसंग में श्रोत्रग्राह्य स्वन या ध्वनि न होकर शब्द - ब्रह्म या शब्दस्फोट आदि की कल्पना में उपलब्ध 'मूल अभिव्यक्ति' है । 'कव' का प्रयोग 'वर्ण' अर्थ में होता है, जिससे रंग, रूप, वर्णन आदि की मूर्त अभिव्यक्ति होती है । पहला दूसरे से पृथक् नहीं है, परन्तु वह मूल तथा अमृत है, जबकि दूसरा उसका मूर्त संप्रसरण । पहला कवि अद्वैत तथा निष्कल है, जबकि दूसरा द्वैत, वाक्(शक्ति) से संयुक्त । व्यावहारिक जगत् में दूसरे का अस्तित्व ध्रुव सत्य है, परन्तु पारमार्थिक दृष्टि से पहला ही एक मात्र सत् है । - डा. फतहसिंह, वैदिक दर्शन।

 

 

कवि

१. उखासम्भरणम् -- विश्वा रूपाणि प्रतिमुञ्चते कविरित्यसौ वा आदित्यः कविर्विश्वा रूपा शिक्यं प्रासावीद्भद्रं द्विपदे चतुष्पद । माश , , , ।।

. विप्रा ह्य् एते यच् छुश्रुवाम्̇सः  कविशस्त इत्य् आह कवयो ह्येते यच्छुश्रुवांसः । तैसं , , , ( तु.

त आवहन्ति कवयः पुरस्तादित्याह शुश्रुवाँसो वै कवयः यज्ञः पुरस्तात् - तै , , , )।

३. ब्रह्मा देवानाम् पदवीः कवीनाम् ऋषिर् विप्राणाम् महिषो मृगाणाम् । श्येनो गृध्राणाम्̇ स्वधितिर् वनानाम्̇ सोमः  पवित्रम् अत्य् एति रेभन् ॥ (त्वमग्ने दधासि)। तैसं , , ११, ; काठ २३, १२; तैआ १०, १०,१ ।।

४. तयावहन्ते कवयः पुरस्तादिति ब्राह्मणाः कवया ऋषयः कवयः । मै , , ( तु. काठ ३१, ; क ४७, १) ।

५. यूपः -- तं धीरासः कवय उन्नयन्ति स्वाध्यो मनसा देवयन्त इति ये वा  अनूचानास्ते कवयः । ऐ , ; ३८।।

६. सीरा युञ्जन्ति कवयो युगा वितन्वते पृथगिति ये विद्वांसस्ते कवय। माश , , ,

७. कवींर् इच्छामि संदृशे सुमेधाः [ऋ. ३.३८.१] इति ये ह वा अनेन पूर्वे प्रेतास् ते वै कवयस् तान् एव तद् अभ्यतिवदति। गो , ,

कवीँरिच्छामि संदृशे सुमेधा इति (ऋ.३.३८.१) ये वै ते न ऋषयः पूर्वे प्रेतास्ते वै कवय .

उशिगसि कविः (पोता) - तैसं ..., मै ..१२, काठ २.१३, क २.७

कविशस्त इति । एते वै कवयो यदृषय एते ह्येतमशंसंस्तस्मादाह कविशस्त इति - माश ...

यदोषधयः  संगच्छन्ते राजानः समिता इव। विप्रः स उच्यते कवी रक्षोहामीवचातनः मै ..१३

 

अथ ह वै स्वयम्भूर्ब्रह्मा प्रजाः सृजानीति कामकामो जायते कामेश्वरो वैश्रवणः । वैश्रवणो ब्रह्मपुत्रो वालखिल्यः स्वयम्भुवं परिपृच्छति जगतां का विद्या का देवता जाग्रत्तुरीययोरस्य को देवो यानि तस्य वशानि कालाः कियत्प्रमाणाः कस्याज्ञया रविचन्द्रग्रहादयो भासन्ते कस्य महिमा गगनस्वरूप एतदहं श्रोतुमिच्छामि नान्यो जानाति त्वं ब्रूहि ब्रह्मन् । - पाशुपतब्रह्मोपनिषद