पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(From Pitaa to Puurnabhadra  )

Radha Gupta, Suman Agarwal & Vipin Kumar

HOME PAGE

Pitaa- Pitriyaana ( words like  Pitaa / father, Pitaamaha / grandfather etc. )

Pitrivartee - Pishangajata ( Pinaaki, Pipeelikaa / ant, Pippalaa, Pippalaada etc.)

Pishaacha - Peevari ( Pishaacha, Pishta / ground, Peetha / chair, Peeta / yellow, Peevari etc.)

Punshchalee - Punyajana ( Punjikasthalaa, Pundareeka, Pundra, Punya etc.)

Punyajani - Punarvasu ( Punyasheela, Putra / son, Putri / Putree / daughter, Punarvasu etc.)

Punnaaga - Pureesha (Pura / residence, Puranjana, Puranjaya, Purandara, Puraana, Pureesha etc. ) 

Puru - Purusha ( Puru, Purukutsa, Purusha / man etc. )

Purusha - Pulaka  ( Purushasuukta, Purushaartha, Purushottama, Puruuravaa, Purodaasha, Purohita etc.)

Pulastya - Pulomaa ( Pulastya, Pulinda, Pulomaa etc.)

Pulkasa - Pushkaradweepa (  Pushkara etc. )

Pushkaraaksha - Pushpa ( Pushkaraavarta, Pushkarini /pushkarinee, Pushkala, Pushti, Pushpa / flower etc.)

Pushpaka - Pushya ( Pushpaka, Pushpadanta, Pushpabhadra, Pushya etc.)

Pushyamitra - Puujaa (Puujaa / worship)

Puutanaa - Puurnabhadra (  Puurana, Puuru /pooru, Puurna / poorna / complete, Puurnabhadra /poornabhadra etc.)

 

 

पुन्नाग

पद्मपुराणे ६.१८४.१८ भगवद्गीतायाः दशमाध्यायस्य माहात्म्यमस्ति (कदाचिदासं कैलासं पार्श्वे पुन्नागकानने रणत्खेचरसुश्रोणि पूर्णस्तबककानने॥), तत् पुन्नागकानने घटितमासीत्। भविष्यपुराणे ४.७.३४ एकः प्रेतः वणिजं अतिथिं पुन्नागवृक्षस्य मूले जलधारादिभ्यः तृप्यति - पुन्नागवृक्षात्करको वारिधारामनोरमः ।। दध्योदनसमायुक्तो वर्धमानेन संयुतः ।। )। अनुमानमस्ति यत् पुन्नागवृक्षस्य पूर्वरूपं पन्नगः अस्ति। स्कन्दपुराणे ५.३.३९.३२ कथनमस्ति यत् कपिलागोः खुरेषु पन्नगानां स्थानमस्ति  - खुरेषु पन्नगाश्चैवं पुच्छाग्रे सूर्यरश्मयः । )। प्रतिजनस्य पादतले एवं करतले अपि पन्नगानां स्थितिः भवति। पादतलेषु स्पर्शतः यः रोमांचः भवति, तस्य कारणं एते पन्नगाः एव सन्ति। साधनातः एते पन्नगाः ऊर्ध्वदिशि आरोहणं कुर्वन्ति। तदा अयं पुन्नागवृक्षः भवति, यस्य छायायां प्रेतः वणिज्याय भोजनं प्रस्तौति। भगवद्गीतामाहात्म्ये अयं पद्मः अस्ति। पद्मः स्वमूलतः पुष्टिं गृह्णाति।