पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(From Pitaa to Puurnabhadra  )

Radha Gupta, Suman Agarwal & Vipin Kumar

HOME PAGE

Pitaa- Pitriyaana ( words like  Pitaa / father, Pitaamaha / grandfather etc. )

Pitrivartee - Pishangajata ( Pinaaki, Pipeelikaa / ant, Pippalaa, Pippalaada etc.)

Pishaacha - Peevari ( Pishaacha, Pishta / ground, Peetha / chair, Peeta / yellow, Peevari etc.)

Punshchalee - Punyajana ( Punjikasthalaa, Pundareeka, Pundra, Punya etc.)

Punyajani - Punarvasu ( Punyasheela, Putra / son, Putri / Putree / daughter, Punarvasu etc.)

Punnaaga - Pureesha (Pura / residence, Puranjana, Puranjaya, Purandara, Puraana, Pureesha etc. ) 

Puru - Purusha ( Puru, Purukutsa, Purusha / man etc. )

Purusha - Pulaka  ( Purushasuukta, Purushaartha, Purushottama, Puruuravaa, Purodaasha, Purohita etc.)

Pulastya - Pulomaa ( Pulastya, Pulinda, Pulomaa etc.)

Pulkasa - Pushkaradweepa (  Pushkara etc. )

Pushkaraaksha - Pushpa ( Pushkaraavarta, Pushkarini /pushkarinee, Pushkala, Pushti, Pushpa / flower etc.)

Pushpaka - Pushya ( Pushpaka, Pushpadanta, Pushpabhadra, Pushya etc.)

Pushyamitra - Puujaa (Puujaa / worship)

Puutanaa - Puurnabhadra (  Puurana, Puuru /pooru, Puurna / poorna / complete, Puurnabhadra /poornabhadra etc.)

 

 

पीवरी

वैदिक ग्रन्थेषु पवनं, शोधनं शब्दं प्रसिद्धमस्ति। अयं प्रतीयते यत् पवनोत्तरे पीवनं सम्भवं अस्ति। विष्णुपुराणे .१३.७२ कथनमस्ति यत् आत्मा वृद्धि- अपचयात् स्वतन्त्रः अस्ति, अतः आत्मा पीवोपि नास्ति। सामवेद ४५५ अनुसारेण इषस्य पीवरीकरणं सम्भवमस्ति। यथा इष शब्दस्य टिप्पण्यां उल्लिखितं अस्ति, इषं वर्षणं अस्ति, ऊर्जं वर्षणोपरि पृथिव्यां ये वृक्षादयः वर्धन्ते, ते। इष धातु इच्छा अर्थेप्यस्ति। अतः इषस्य अर्थं अभीप्सा अपि करणीयं शक्यते। इषस्य, अभीप्सायाः पीवीकरणं कथं सम्भवमस्ति – यदा ज्ञानं एवं क्रिया शक्तयः इच्छया सह सहयोगं करिष्यतः, तदा इषस्य पीवीकरणं भविष्यति।  

प्रथम लेखन -  भाद्रपद कृष्ण दशमी, विक्रम संवत् २०७३(२७-८-२०१६ई.)

ऊर्जा मित्रो वरुणः पिन्वतेडाः पीवरीमिषं कृणुही न इन्द्र || सामवेदः ४५५ ||

 

प्रायणीयेष्टिः - अथोत्तरार्धेन प्राचीं । लाङ्गलं पवीरवदिति लाङ्गलं रयिमदित्येतत्सुशेवं सोमपित्सर्वित्यन्नं वै सोमस्तदुद्वपति गामविं प्रफर्व्यं च पीवरीं प्रस्थावद्रथवाहमित्येतद्धि सर्वं सीतोद्वपति – श. ७.२.२.[११]

राथंतरो दक्षिणः पक्षः, इति । अभि त्वा शूर नोनुमो - - -- - इषं नो मित्रावरुणा कर्तनेळां पीवरीमिषं कृणुही न इन्द्र, इति – ऐ.आ. ५.२.२