PURAANIC SUBJECT INDEX

पुराण विषय अनुक्रमणिका

(From vowel i to Udara)

Radha Gupta, Suman Agarwal and Vipin Kumar

Home Page

I - Indu ( words like Ikshu/sugarcane, Ikshwaaku, Idaa, Indiraa, Indu etc.)

Indra - Indra ( Indra)

Indrakeela - Indradhwaja ( words like Indra, Indrajaala, Indrajit, Indradyumna, Indradhanusha/rainbow, Indradhwaja etc.)

Indradhwaja - Indriya (Indradhwaja, Indraprastha, Indrasena, Indraagni, Indraani, Indriya etc. )

Indriya - Isha  (Indriya/senses, Iraa, Iraavati, Ila, Ilaa, Ilvala etc.)

Isha - Ishu (Isha, Isheekaa, Ishu/arrow etc.)

Ishu - Eeshaana (Ishtakaa/brick, Ishtaapuurta, Eesha, Eeshaana etc. )

Eeshaana - Ugra ( Eeshaana, Eeshwara, U, Uktha, Ukhaa , Ugra etc. )

Ugra - Uchchhishta  (Ugra, Ugrashravaa, Ugrasena, Uchchaihshrava, Uchchhista etc. )

Uchchhishta - Utkala (Uchchhishta/left-over, Ujjayini, Utathya, Utkacha, Utkala etc.)

Utkala - Uttara (Utkala, Uttanka, Uttama, Uttara etc.)

Uttara - Utthaana (Uttara, Uttarakuru, Uttaraayana, Uttaana, Uttaanapaada, Utthaana etc.)

Utthaana - Utpaata (Utthaana/stand-up, Utpala/lotus, Utpaata etc.)

Utpaata - Udaya ( Utsava/festival, Udaka/fluid, Udaya/rise etc.)

Udaya - Udara (Udaya/rise, Udayana, Udayasingha, Udara/stomach etc.)

 

 

 

उत्पल

टिप्पणी : वैदिक साहित्य में उत्पल शब्द केवल कुछेक उपनिषदों में प्रकट हुआ है । वैदिक साहित्य में उत्पल के स्थान पर उत्प्लव शब्द आता है । उत्प्लव अर्थात् ऊपर की ओर प्लवन । मार्कण्डेय पुराण में सुतपा ऋषि द्वारा उत्पलावती को मृगी बनने का शाप देना इस तथ्य की ओर स्पष्ट संकेत है । मृग को विद्वान लोग मृज धातु से व्युत्पन्न मानते हैं । मृज अर्थात् जो मार्जन करे । उत्प्लवन से पूर्व मार्जन आवश्यक है । ब्राह्मण ग्रन्थों में प्लवन और उत्प्लवन के साथ - साथ उल्लेख आते हैं । षड्-विंश ब्राह्मण ६.७.२ में पृथिवी से अपेक्षा की गई है कि वह प्लव करने वाले का मज्जन करने वाली हो और निमग्न का उत्प्लवन करने वाली हो । वह कौन सा जल है , कौन सा समुद्र है जिसमें प्लवन करना है तथा प्लवन का साधन क्या है , इसका उत्तर ब्राह्मण ग्रन्थों में विभिन्न रूपों में मिलता है । जैमिनीय ब्राह्मण ३.१९५ का कथन है कि छन्दोम समुद्र हैं ( द्वादशाह नामक १२ दिवसीय यज्ञ में प्रथम ६ दिन तो एकान्तिक साधना के , वृत्र को , अपने दुर्गुणों को समाप्त करने के होते हैं । सातवें , आठवें व नवें दिनों में आनन्द की , रस की प्राप्ति होती है । इन्हें ही छन्दोम दिवस कहा जाता है । दसवें दिन अतीन्द्रिय स्थिति होती है जिसका वर्णन नहीं किया जा सकता - ऐतरेय ब्राह्मण )। सुबालोपनिषद १३ में उत्पल की भांति स्थित होने की अपेक्षा की गई है । उत्पल जल में स्थित रहता है लेकिन जल में डूबता नहीं है , ऊपर ही रहता है । ऐसा प्रतीत होता है कि छन्दोम दिवसों के पश्चात् अतीन्द्रिय स्थिति को ही उत्पल की संज्ञा दी गई है । गोपथ ब्राह्मण १.५.४ तथा शतपथ ब्राह्मण १२.२.४.८ का कथन है कि प्लवन अंगों के द्वारा किया जाता है , जबकि स्थित ( तिष्ठ ) होने का कार्य आत्मा द्वारा किया जाता है ।

          ऋग्वेद १०.१५५.३ में उल्लेख है कि दारु / काष्ठ सिन्धु में अपौरुषेय रूप में प्लवन करती रहती है । कोई भी दारु स्थिति को प्राप्त कर समुद्र पार कर सकता है । अथर्ववेद १२.२.४८ में अनड्वाह /बैल को प्लव कहा गया है ( प्राणापानौ अनड्वाहौ - अथर्ववेद ) । प्राणों की अर्वाक् - पराक् गति को अनड्वाहौ का प्रथम चरण माना जाता है । काठक संहिता ३३.५ , षड्-विंश ब्राह्मण ४.२.१४ , ऐतरेय ब्राह्मण ४.१३ तथा तैत्तिरीय संहिता ७.५.३.२ में समुद्र में प्लवन के लिए रथन्तर और बृहत् को देवों के प्लव कहा गया है । जैमिनीय ब्राह्मण २.३७९ में जगती व बृहती छन्दों को प्लव कहा गया है । ऋग्वेद १.१८२.५ के अनुसार आत्मवान पक्षी रूपी तुग्र राजा के लिए अश्विनौ ने प्लव बनाया ( पक्षी आकाश में बिना किसी प्रयास के प्लवन करता रहता है । शाण्डिल्य भक्ति सूत्र में यह भक्ति की एक स्थिति कही गई है । जैमिनीय ब्राह्मण १.१८४ में वर्णन आता है कि एकत , द्वित व त्रित नामक भ्राता - त्रय में से त्रित कूप में गया तो एकत और द्वित ने उस कूप को ऊपर से ढंक दिया और गाएं लेकर भाग गए । तब त्रित ने एक साम द्वारा स्तुति की । तब पर्जन्य वृष्टि ने उसका ऊर्ध्व उदप्लावन किया । जैमिनीय ब्राह्मण ३.१९३ में भी पर्जन्य वृष्टि द्वारा ऊर्ध्व उदप्लवन का वर्णन है । जैमिनीय ब्राह्मण २.३८५ से संकेत मिलता है कि प्लवन के लिए जिस ऊर्जा की आवश्यकता होती है , वह अतिरिक्त ऊर्जा है । आपस्तम्ब श्रौत सूत्र १३.२०.११ तथा वैखानस श्रौत सूत्र १६.२६ में यज्ञ में सोमलता से सोमरस निकालने के पश्चात् अवशिष्ट ऋजीष से भिन्दु / बिन्दु के उदप्लवन का उल्लेख आता है । यह भी अतिरिक्त ऊर्जा का रूप हो सकता है ।

           पुराणों में नीलोत्पल के पुष्पों में सर्वश्रेष्ठ होने के उल्लेख के संदर्भ में तैत्तिरीय आरण्यक ६.७.२ में नळ प्लव का उल्लेख आता है । नल अवस्था को नृ - नृत्य की अवस्था मान सकते हैं । इससे ऊपर की अवस्था निलय की , नील की , आत्मन्वत् स्थित होने की अवस्था है । रामायण की लौकिक कथा में नल और नील वानरों द्वारा समुद्र में पत्थरों द्वारा सेतु तैयार करने का वर्णन आता है । यह कथा इस प्रकरण को समझने के लिए पर्याप्त है ।

संदर्भ

१युवमेतं चक्रथुः सिन्धुषु प्लवमात्मन्वन्तं पक्षिणं तौग्र्याय कम्। -ऋ. १.१८२.५

२अदो यद्दारु प्लवते सिन्धोः पारे अपूरुषम्। तदा रभस्वदुर्हणोतेन गच्छ परस्तरम्॥-ऋ.१०.१५५.३

३उपप्रवद मण्डूकि वर्षमा वद तादुरि। मध्ये ह्रदस्य प्लवस्व विगृह्य चतुरः पदः

॥-अथर्ववेद४.१५.१४

४अनड्वाहं प्लवमन्वारभध्वं स वो निर्वक्षद्दुरितादवद्यात्।-अथर्व १२.२.४८

५प्लवो वा एषोऽग्नेर्यत्संयानीः यत्संयानीरुपदधाति प्लवमेवैतमग्नय उप दधाति -तै.सं. ५.३.१०.२

६अलज आन्तरिक्ष उद्रो मद्गुः प्लवस्तेऽपाम्-तै.सं५.५.२०.१

७समुद्रं वै एतेऽनवारमपारं प्र प्लवन्ते ये संवत्सरमुपयन्ति यद्बृहद्रथंतरे अन्वर्जेयुर्यथा मध्ये समुद्रस्य प्लवमन्वर्जेयुस्तादृक्तद्- - - - - - - -तै.सं ७.५.३.२

८बृहद्रथन्तरे वै देवानां प्लवस्तद्देवानां प्लवेन समुद्रमर्णवं तरन्ति यथा मध्ये समुद्रस्य प्लवमन्वर्जेयुरेवं तद्- - - - - -काठ. सं ३३.५

९बृहत् पृष्ठम्। प्लवं ब्रह्मसाम। बृहद्रथन्तराभ्यामेवैनमेभ्यो लोकेभ्य उद्धृत्य प्लवेन प्रप्लावयति। परां परावतमेति। न प्रतितिष्ठति।-षड् विंश ब्रा.४.२.१४

१०यूपम् आप्लावयन्त्यलं कुर्वन्त्यहतेन वसनेनाच्छादयन्ति च।- षड्विंश ब्रा. ५.४.१४

११अग्निदेवत्यान्यद्भुतानि प्रायश्चित्तानि : अथ यदास्य पृथिवी तटति,स्फुटति, - - - - -- -प्लवन्न मज्जति, न निमग्नमुत्प्लवति,- - - -षड्विंश ब्रा.६.७.२

१२ सूर्यदेवत्यान्यद्भुतानि प्रायश्चित्तानि : अथ यदास्य मानुषाणामतिधृतिमतिदुःखं वा पर्वता स्फुटन्ति, - - - -अश्मानःप्लवन्ति,- - --षड्विंश ब्रा.६.१२.२

१३एतद्वै फेनस्तप्यते-यदप्स्वावेष्टमानः प्लवते। -मा.श.६.१.३.३

१४ राष्ट्रभृद्धोम : आयुवो नाम(वा.सं.१८.३९)। आयुवाना इव हि मरीचय प्लवन्ते। -मा.श.

९.४.१.८

१५ शतातिरात्र संज्ञक सत्रम् : दुर्विज्ञानं काव्यं देवतानां सोमासोमैर्व्यतिषक्ता प्लवन्ते॥-मा.श.११.५.५.१३

१६ गवामयनीय संवत्सरस्य पुरुषविधोपासनम् : प्लवन्त इव वा अभिप्लवाः। तिष्ठतीव पृष्ठ~य इति। प्लवतइव ह्ययमंगैः। तिष्ठतीवात्मनेति ॥ -मा.श.१२.२.४.८

१७ कतिमात्र इति - आदेस्तिस्रो मात्राः, अभ्यादाने हि प्लवते,मकारश्चतुर्थी। - - - - गोपथ ब्रा.१.१.२७

१८स इतः स इतो ऽभिप्लवः स इत आत्मा पृष्ठ्यः। प्लवतीवाभिप्लवः। तिष्ठतीव पृष्ठ्यः। प्लवत  इव ह्येवमङ्गैः। तिष्ठतीवात्मना। गोपथ ब्रा.१.५.४

१९स (गोश्ल) होवाच - होतः कथा ते शस्त्रं विचक्रं प्लवत इति।-गोपथ ब्रा २.६.९

२० बृहद्रथंतरे सामनी भवत एते वै यज्ञस्य नावौ संपारिण्यौ यद्बृहद्रथंतरे ताभ्यामेव तत्संवत्सरं तरति। पादौ वै बृहद्रथंतरे शिर एतदहः पादाभ्यामेव तच्छ्रियं शिरोऽभ्यायन्ति।- - - - - ते उभे न समवसृज्ये य उभे समवसृज्येयुर्यथैव च्छिन्नानौर्बन्धनात्तीरं तीरमृच्छन्ती प्लवेतैवमेव सत्रिणस्तीरं तीरमृच्छन्तः प्लवेरन्य उभे समवसृज्येयुः। -ऐ.ब्रा. ४.१३

२१तद्ध तथा शस्यमाने गौश्ल आजगाम स होवाच होतः कथा ते शस्त्रं विचक्रं प्लवत इति- - - -।-ऐब्रा ६.३०

२२नळं प्लवमारोहैतं नळेन पथोऽन्विहि। स त्वं नळप्लवो भूत्वा संतर प्रतरोत्तर। तै.आ.६.७.२

२३एकत,द्वित व त्रित का आख्यान : स सम् इन्दुभिः इत्य् एव निधनम् उपैत्। तं पर्जन्यो वृष्टयोर्ध्वम् उदप्लावयत्। अभि हि तद् रथचक्रम् उत्प्लावयांचकार येनापिहित आस।-जै.ब्रा.१.१८४

२४अग्निर् एष यद्रथन्तरम्।- - - - अथ यो ऽक्षरेषु स्तोब्धि यथा नावा वा प्लवेन वा द्वीपाद् द्वीपं संक्रामेद् एवम् एवैतं समुद्रम् अतितरति।-जै.ब्रा. १.३३२

२५तद् आहु प्लवम् इव वा एतच् छन्दो यज् जगती, न प्रायणाय। - - - --जै.ब्रा.२.३७९

२६ अतिरिक्ता एव तद् अतिरिक्तं ब्रह्मणो रसं दधतो यन्ति। अन्वहं प्लवो भवति, स्वर्गस्यैव लोकस्य समष्ट्यै। ए इत्य् एवान्तरिक्षम् अतिप्लवन्ते।-जै.ब्रा. २.३८५

२७अथ यद्वो ऽवोचं संवत्सरस्य स्म व्याप्तम् अतिप्लवध्वम् इत्य् अभीवर्तं वा स्म पवमाने कुरुध्वं प्लवं वेत्य् एव वस् तद् अवोचम् इति। - - --अहोरात्रे वाव संवत्सरस्य व्याप्तम् इति। तत् प्लवः कार्यः। अव वै गौः प्लवते, ऽव हस्त्य~, अव पुरुषः, प्लवो नावप्लवते। तद् एतेन प्लवेनानवप्लाविनैतत् संवत्सरस्य व्याप्तम् अतिप्लवामहा इति। - - - - --जै.ब्रा. २.४२२

२८सरमा देवशुनी द्वारा गौ के अन्वेषण हेतु समुद्र के प्लवन का उद्योग :  तां होवाच प्लोष्ये त्वागाधा मे भविष्यसीति। प्लवस्व मेति होवाच न ते गाधा भविष्यामीति। सा हावाच्य कर्णौ प्लोष्यमाणा ससार सा हेक्षांचक्रे कथं नु मा शुनी प्लवेत हन्तास्यै गाधासानीति। - -- - -जै.ब्रा.२.४४१

२९सो(शर्करस् शिंशुमारः)ऽब्रवीन् - नाहं त्वां स्तोष्यामि। समुद्रे वा ऽहम् अप्स्व् अन्तश्चराम्य् उपनिमज्जन्न्, एतावतो ऽहं त्वां स्तुयाम् इति। तं पर्जन्यो वृष्टयोर्ध्वम् उदप्लावयद् धन्वाभि। - - - -- - -    -जै.ब्रा.३.१९३

३०तासु प्लवम्। यो वै समुद्रम् अप्लवः प्रस्नाति नैनं स व्यश्नुते, ऽथ यः प्लवी प्रस्नाति स  व्यश्नुते। समुद्रो वै छन्दोमाः। तद् यत् प्लवं प्लविन एवैतेन। -- - - -ते ऽब्रुवन् स्वर्गं लोकं गत्वा - प्लवं वाव नो भूत्वेदं साम स्वर्गं लोकम् अवाक्षीद् इति। तद् एव प्लवस्य प्लवत्वम्।- - - - -जै.ब्रा. ३.१९५

३१नासद् आसीन् नो सद् आसीत् तदानीं -- - -। तस्मिन्न् असति सति न कस्मिंश् चन सत्य् ऋतं ज्योतिष्मद् उदप्लवत, सत्यं ज्योतिष्मज् उदप्लवत, तपो ज्योतिष्मद् उदप्लवत। तद् यद् ऋतम् इति वाक् सा, यत् सत्यम् इति प्राणस् सो, यत् तप इति मनस् तत्। -जै.ब्रा.३.३६०

३२ततो (ऋजीषात्) यो भिन्दुरुत्प्लवते तमुपस्पृशेद्भक्षये द्वाप्सु धौतस्य सोम देव त इति।-आप.श्रौ.सू.१३.२०.११

३३उत्प्लुतमृजीषमप्सु धौतस्य ते देव सोमेत्यवघ्रेण भक्षयन्ति।-मानव श्रौ. सू.२.५.४.३१

३४ यस्माद्भत उदप्रोष्टेत्युत्प्लवमाने जुहुयात्। -मानव श्रौ.सू.३.५.१०

३५  - - - --स्रुचमृजीषेण पूरयित्वा समुद्रे ते हृदयमप्स्वन्तरित्यप्सूपमारयति देवीराप इत्युपतिष्ठते यो बिन्दुरुत्प्लुतस्तमप्सु धौतस्येत्युपस्पृशेदवजिघ्रेद्वा- - -- - -वैखानस श्रौत सूत्र १६.२६

३६शयनपादमुत्पले च। -कौशिक सूत्र३६.७

३७प्लवा ह्येते अदृढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म। -मुण्डकोपनिषद१.२.७

३८वक्त्रेणोत्पलनालेन वायुं कृत्वा निराश्रयम्। एवं वायुर्ग्रहीतव्य कुम्भकस्येति लक्षणम्।-अमृतनादोपनिषत् १४

३९योगयुक्त्या तु तद्भस्म प्लाव्यमानं समंततः। शाक्तेनामृतवर्षेण ह्यधिकारान्निवर्तते। अतो मृत्युंजयायेत्थममृतप्लावनं सताम्।- - - -शिवाग्निना तनुं दग्ध्वा शक्तिसोमामृतेन यः। प्लावयेद्योगमार्गेण सोऽमृतत्वाय कल्पते - --।- बृहज्जाबालोपनिषत् २.१३

४० छिद्यमानोऽपि न कुप्येत न कम्पेतोत्पलमिव तिष्ठासेत्- - --।-सुबालोपनिषत्१३

४१परब्रह्मपयोराशौ प्लवन्निव ययौ तदा। -शुकरहस्योपनिषत् ३.२०

४२यथैवोत्पलनालेन तोयमाकर्षयेन्नरः। तथैवोत्कर्षयेद्वायुं योगी योगपथे स्थितः।-ध्यानबिन्दु उपनिषत् ३८

४३यथा च दर्दुरो भाव उत्प्लुत्योत्प्लुत्य गच्छति। पद्मासनस्थितो योगी तथा गच्छति भूतले। -योगृत्त्वोपनिषत् ५३

४४ मोक्षःपरं ब्रह्म। प्लववदाचरणम्।- निर्वाणोपनिषत्

४५यत्र निशितासिशत पातनमुत्पलताडनवत्सोढव्यमग्निना दाहो हिमसेचनमिव---महोपनिषत्४.२६

४६ कर्णधारं गुरुं प्राप्य तद्वाक्यं प्लववद्दृढम्। अभ्यासवासना शक्त्या तरन्ति भवसागरम्।-योगशिखोपनिषत् ६.७९

४७य एतदभिपद्येव गृह्णीयादथो विस्फुरन्तीव धावन्तीवोत्प्लवंतीवोपश्लिष्यंतीव न हैवाभिपद्यन्ते।-आर्षेयोपनिषत्

४८यथैवोपसृत्वरो वार्धिस्तिर्यगुल्ललन्तीभिरिव वीचिभिःशफभिरेवोप स्कन्दन्नुत्प्लवेदेवं हैवैषोभिसृत्त्वराणामेव धुर्याणां चंक्रमतामरीणामुत्प्लवतीति।-छागलेयोपनिषत्७

४९दशमेन तु पिण्डेन भावनं प्लावनं तथा।-पिण्डोपनिषत्