पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(From Daaruka   to Dweepi )

Radha Gupta, Suman Agarwal & Vipin Kumar)

HOME PAGE

Daaruka - Diti  ( words like Daarukaa, Daalbhya, Daasa, Dikpaala, Diggaja, Dindi, Diti etc. )

Didehaka - Divodaasa (  Dileepa, Divah, Divaakara, Divodaasa etc.)

Divya - Deepa(Divya / divine, Divyaa, Dishaa / direction, Deekshaa / initiation, Deepa / lamp etc. )

Deepaavali - Deerghabaahu ( Deepti / luminescence, Deergha / long, Deerghatapa, Deerghatamaa, Deerghabaahu etc.)

Deerghikaa - Durga ( Deerghikaa, Dugdha / milk, Dundubhi, Durga/fort etc.)

Durghandha - Duryodhana( Durgama, Durgaa, Durjaya, Durdama, Durmukha, Duryodhana etc. )

Durvaarkshee - Duhitaa( Durvaasaa, Dushyanta etc.)

Duhkha - Drishti  ( Duhshaasana, Duhsaha, Duurvaa, Drishadvati, Drishti / vision etc.)

Deva - Devakshetra (Deva / god, Devaka, Devaki etc.)

Devakhaata - Devaraata ( Devadatta, Devadaaru, Devayaani, Devaraata etc. )

Devaraata - Devasenaa (  Devala, Devavaan, Devasharmaa, Devasenaa etc.)

Devasthaana - Devaasura ( Devahooti, Devaaneeka, Devaantaka, Devaapi, Devaavridha, Devaasura Sangraama etc. )

Devikaa - Daitya  ( Devikaa, Devi / Devee, Desha/nation, Deha / body, Daitya / demon etc. )

Dairghya - Dyau (Dairghya / length, Dolaa / swing, Dyaavaaprithvi, Dyu, Dyuti / luminescence, Dyutimaan, Dyumatsena, Dyumna, Dyuuta / gamble, Dyau etc. )

Draghana - Droni ( Dravida, Dravina / wealth, Dravya / material, Drupada, Drumila, Drona, Druhyu etc.)

Drohana - Dwaara( Draupadi, Dvaadashaaha, Dvaadashi / 12th day, Dwaapara / Dvaapara, Dwaara / door etc. )

Dwaarakaa - Dvimuurdhaa(   Dwaarakaa,  Dwaarapaala / gatekeeper, Dvija, Dwiteeyaa / 2nd day, Dvimuurdhaa etc.)

Dvivida - Dweepi( Dvivida, Dweepa / island etc. )

 

 

द्युतान

महि त्वाष्ट्रमूर्जयन्तीरजुर्यं स्तभूयमानं वहतो वहन्ति।

व्यङ्गेभिर्दिद्युतानः सधस्थ एकामिव रोदसी आ विवेश॥ ३.००७.०४

अध द्युतानः पित्रोः सचासामनुत गुह्यं चारु पृश्नेः।

मातुष्पदे परमे अन्ति षद्गोर्वृष्णः शोचिषः प्रयतस्य जिह्वा॥ ४.००५.१०

त्वेषस्ते धूम ऋण्वति दिवि षञ्छुक्र आततः।

सूरो न हि द्युता त्वं कृपा पावक रोचसे॥ ६.००२.०६

द्युतानं वो अतिथिं स्वर्णरमग्निं होतारं मनुषः स्वध्वरम्।

विप्रं न द्युक्षवचसं सुवृक्तिभिर्हव्यवाहमरतिं देवमृञ्जसे॥ ६.०१५.०४

गर्भे मातुः पितुष्पिता विदिद्युतानो अक्षरे।

सीदन्नृतस्य योनिमा॥ ६.०१६.३५

ब्रह्म प्रजावदा भर जातवेदो विचर्षणे ।
अग्ने यद्दीदयद्दिवि ॥६.०१६.३६

प्रप्रायमग्निर्भरतस्य शृण्वे वि यत्सूर्यो न रोचते बृहद्भाः।

अभि यः पूरुं पृतनासु तस्थौ द्युतानो दैव्यो अतिथिः शुशोच॥ ७.००८.०४

प्रति द्युतानामरुषासो अश्वाश्चित्रा अदृश्रन्नुषसं वहन्तः।

याति शुभ्रा विश्वपिशा रथेन दधाति रत्नं विधते जनाय॥ ७.०७५.०६

पुनानो देववीतय इन्द्रस्य याहि निष्कृतम्।

द्युतानो वाजिभिर्यतः॥ ९.०६४.१५

अव द्युतानः कलशाँ अचिक्रदन्नृभिर्येमानः कोश आ हिरण्यये।

अभीमृतस्य दोहना अनूषताधि त्रिपृष्ठ उषसो वि राजति॥ ९.०७५.०३

स हि द्युता विद्युता वेति साम पृथुं योनिमसुरत्वा ससाद।

स सनीळेभिः प्रसहानो अस्य भ्रातुर्न ऋते सप्तथस्य मायाः॥ १०.०९९.०२

ग्राव्णि दीर्णे वृत्रस्य त्वा श्वसथादीषमाणा इति द्युतानेन मारुतेन ब्राह्मणाच्छंसिने स्तुवते- शांश्रौसू. १३.१२.५

यस्य ग्रावापिशीर्यते पशुभिर्व्यृध्यते पशवो हि ग्रावाणो द्युतानस्य मारुतस्य ब्रह्मसामेन स्तुवीरन् पशवो वै द्युतानो मारुतस्स्वेनैवैनँ साम्ना संदधाति पशुमान् भवति सैव तत्र प्रायश्चित्तिः - काठ.सं. ३५.१६

उद् दिव स्तभानान्तरिक्षम् पृणेत्य् आहैषां लोकानां विधृत्यै द्युतानस् त्वा मारुतो मिनोत्व् इत्य् आह द्युतानो ह स्म वै मारुतो देवानाम् औदुम्बरीम् मिनोति तेनैव एनाम् मिनोति ब्रह्मवनिं त्वा क्षत्रवनिम् इत्य् आह यथायजुर् एवैतत् । घृतेन  द्यावापृथिवी आ पृणेथाम् इत्य् औदुम्बर्यां जुहोति द्यावापृथिवी एव रसेनानक्ति । - तैसं. ६.२.१०.४

उद् दिव स्तभानान्तरिक्षं पृण दृहस्व पृथिव्याम् ।
द्युतानास् त्वा मारुतो मिनोतु मित्रावरुणौ ध्रुवेण धर्मणा ।
ब्रह्मवनि त्वा क्षत्रवनि त्वा रायस्पोषवनि पर्य् ऊहामि ।
ब्रह्म दृह क्षत्रं दृहायुर् दृह प्रजां दृह ॥ वासं ५.२७